B 344-6 Yantrarahasya
Manuscript culture infobox
Filmed in: B 344/6
Title: Yantrarasāla
Dimensions: 24.2 x 9.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2962
Remarks:
Reel No. B 344/6
Inventory No. 82900
Title Yantrarahasya
Remarks
Author Nṛsiṃha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.2 x 9.8 cm
Binding Hole
Folios 11
Lines per Folio 9–12
Foliation figures in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin on the verso
Scribe Tryaṃbaka
Date of Copying ŚS 1533
Place of Copying Kāśī
Donor Viṣṇu Jyotirvid
Place of Deposit NAK
Accession No. 5/2962
Manuscript Features
The whole MS is in reverse order.
Excerpts
Beginning
daivajñaciṃtāmaṇeḥ || (2) ||
śrīvaradamūrttir jayati ||
vaṃde haṃ girijāṃ surārcitapadām ākarṇapūrṇekṣaṇāṃ
bhāle caṃdrakalā(3)malaṃ vidadhatīṃ dīptyā sphuraṃtiṃ muhuḥ ||
brahmā stauti caturmukhodgatacaturvedair mahāmāni(4)nīṃ
yāṃ dhyāyaṃti sadā mudā tu paramaṃ brahmeti yogīśvarāḥ || 1 ||
śrīmanmaṃgalamūlabhūtam akhila(5)pratyūhamūlacchidaṃ
karṇāsphālanaśālinaṃ madajalālaṃkāragaṃḍasthalaṃ ||
maṃdāṃdolitamau(6)lilolavilasan mailaṃdamālākulaṃ
caṃcadbhālatalasthiteṃduśakalaṃ daṃtāvalāsyaṃ bhaje | (7) || 2 || (fol. 1r1–7)
End
tīre tīrthavare babhūva nagare śrīcāṃgadevābhidhe
putras tasya sudhīr nṛsiṃhagaṇakaḥ (2) sadvāsanāsaṃyutaṃ ||
cakre yaṃtrarahasyam asya racanāṃ paśyaṃtu sujñā janā
golāgraikadhiyā (3) tu yāś ca katicit pūrvoktayo dūṣitāḥ || 14 || || (fol. 11v1–3)
Colophon
iti śrīmatḍhuṃḍhirājātmajanṛsiṃhavi(4)racite yaṃtrarahasye vicitrānayanādhyāyas tṛtīyaḥ || ||
śake 1533 kāśyāṃ mārgakṛṣṇa4 (5) budhe jyotirvit puṃḍarīkasutatryaṃbakena likhitaṃ || || śrīr astu || (fol. 11v3–5)
Microfilm Details
Reel No. B 344/6
Date of Filming 09-08-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 23-05-2007