B 344-6 Yantrarahasya

Manuscript culture infobox

Filmed in: B 344/6
Title: Yantrarasāla
Dimensions: 24.2 x 9.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2962
Remarks:

Reel No. B 344/6

Inventory No. 82900

Title Yantrarahasya

Remarks

Author Nṛsiṃha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 9.8 cm

Binding Hole

Folios 11

Lines per Folio 9–12

Foliation figures in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin on the verso

Scribe Tryaṃbaka

Date of Copying ŚS 1533

Place of Copying Kāśī

Donor Viṣṇu Jyotirvid

Place of Deposit NAK

Accession No. 5/2962

Manuscript Features

The whole MS is in reverse order.

Excerpts

Beginning

daivajñaciṃtāmaṇeḥ || (2) ||

śrīvaradamūrttir jayati ||

vaṃde haṃ girijāṃ surārcitapadām ākarṇapūrṇekṣaṇāṃ
bhāle caṃdrakalā(3)malaṃ vidadhatīṃ dīptyā sphuraṃtiṃ muhuḥ ||
brahmā stauti caturmukhodgatacaturvedair mahāmāni(4)nīṃ
yāṃ dhyāyaṃti sadā mudā tu paramaṃ brahmeti yogīśvarāḥ || 1 ||

śrīmanmaṃgalamūlabhūtam akhila(5)pratyūhamūlacchidaṃ
karṇāsphālanaśālinaṃ madajalālaṃkāragaṃḍasthalaṃ ||
maṃdāṃdolitamau(6)lilolavilasan mailaṃdamālākulaṃ
caṃcadbhālatalasthiteṃduśakalaṃ daṃtāvalāsyaṃ bhaje | (7) || 2 || (fol. 1r1–7)

End

tīre tīrthavare babhūva nagare śrīcāṃgadevābhidhe
putras tasya sudhīr nṛsiṃhagaṇakaḥ (2) sadvāsanāsaṃyutaṃ ||
cakre yaṃtrarahasyam asya racanāṃ paśyaṃtu sujñā janā
golāgraikadhiyā (3) tu yāś ca katicit pūrvoktayo dūṣitāḥ || 14 ||    || (fol. 11v1–3)

Colophon

iti śrīmatḍhuṃḍhirājātmajanṛsiṃhavi(4)racite yaṃtrarahasye vicitrānayanādhyāyas tṛtīyaḥ ||    ||
śake 1533 kāśyāṃ mārgakṛṣṇa4 (5) budhe jyotirvit puṃḍarīkasutatryaṃbakena likhitaṃ ||    || śrīr astu || (fol. 11v3–5)

Microfilm Details

Reel No. B 344/6

Date of Filming 09-08-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 23-05-2007